गोमती कीर्तयिष्यामि सर्व्वापापप्रणाशिनीम्। तां तू में वदतो विप्रा शृणुष्व सुसमाहितः। । गावः सुरभयो नित्यं गावो गुग्गुलगंधिकाः। गावः प्रतिष्ठा भूतानां गावः स्वस्त्ययनं परम। । अन्नमेव परं गावो देवानां हविरुत्तमम्। पावनं सर्व्वभूतानां रक्षन्ति च वहन्ति च। । हविषाः मंत्रपूतें तर्पयन्त्यमरान दिवि। ऋषीणामग्निहोत्रेषु गावो होम प्रयोगिताः। । सर्ववेषामेव भूतानां गावः शरणमुत्तमम्। गावः पवित्रं परमं गावो होम प्रयोजितः। । सर्व्वेषामेव भूतानां गावः शरणमुत्तमम्। गावः पवित्रं परमं गावो मङ्गलमुत्तमम्।। गावः स्वर्गस्य सोपान गावो धन्याः सनातनाः। (ॐ ) नमो गोभ्यः श्रीमतीभ्यः सौरभेयीभ्य एव च। । नमो ब्रह्मसुताभ्यश्च पवित्राभ्यो नमो नह। ब्राह्मणाश्चैव गावश्र्य कुलमेकम द्विधा स्थितम्। । एकत्र मन्त्रास्तिष्ठन्ति हविरेकत्र तिष्ठति। देवब्राह्मणगोसाधुसाध्वीभिः सकलं जगत। । धार्यते वै सदा तस्मात् सर्व्वे पूज्यतमाः सदा। यत्र तीर्थे सदा गावः पिबन्ति तृषिता जलम्। । उत्तरन्ति पता येन स्थिता तत्र सरस्वती।...
https://drive.google.com/file/d/1grnqCX7boeAWJQ7F-q5LpUA-IYc2BJSa/view?usp=sharing An advance text book of Hindu religion & ethics. This book was published in 1916 by Banaras Hindu university . Not available now . All the copies got destroyed . Only one copy was available in the library of California university, which has been digitized by Microsoft..