Skip to main content

Posts

Showing posts with the label SEVA

गोमती विद्या । गौरक्षा हम क्यों करें ?

 गोमती कीर्तयिष्यामि सर्व्वापापप्रणाशिनीम्।  तां तू में वदतो विप्रा शृणुष्व सुसमाहितः। ।  गावः सुरभयो नित्यं गावो गुग्गुलगंधिकाः।  गावः प्रतिष्ठा भूतानां गावः स्वस्त्ययनं परम। ।  अन्नमेव परं गावो देवानां हविरुत्तमम्।  पावनं सर्व्वभूतानां  रक्षन्ति च वहन्ति च। ।  हविषाः मंत्रपूतें तर्पयन्त्यमरान  दिवि।  ऋषीणामग्निहोत्रेषु गावो होम प्रयोगिताः। ।  सर्ववेषामेव भूतानां गावः शरणमुत्तमम्।  गावः पवित्रं परमं गावो होम प्रयोजितः। ।  सर्व्वेषामेव भूतानां गावः शरणमुत्तमम्।  गावः पवित्रं परमं गावो मङ्गलमुत्तमम्।।  गावः स्वर्गस्य सोपान गावो धन्याः सनातनाः।  (ॐ ) नमो गोभ्यः श्रीमतीभ्यः सौरभेयीभ्य एव च। । नमो ब्रह्मसुताभ्यश्च पवित्राभ्यो नमो नह।  ब्राह्मणाश्चैव गावश्र्य कुलमेकम द्विधा स्थितम्। । एकत्र मन्त्रास्तिष्ठन्ति हविरेकत्र तिष्ठति।  देवब्राह्मणगोसाधुसाध्वीभिः सकलं जगत। । धार्यते वै सदा तस्मात् सर्व्वे पूज्यतमाः सदा।  यत्र तीर्थे सदा गावः पिबन्ति तृषिता जलम्। । उत्तरन्ति पता येन स्थिता तत्र सरस्वती।  गवां हि तीर्थे वसतीह गँगा पुष्टिस्तथा तद्रजसि  प्रवृद्धा। । लक्ष्मीः करीषे प्रणतौ च धर्मस्तासां